Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 172
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

ये꣢ ते꣣ प꣡न्था꣢ अ꣣धो꣢ दि꣣वो꣢꣫ येभि꣣꣬र्व्य꣢꣯श्व꣣मै꣡र꣢यः । उ꣣त꣡ श्रो꣢षन्तु नो꣣ भु꣡वः꣢ ॥१७२॥

स्वर सहित पद पाठ

ये꣢ । ते꣣ । प꣡न्थाः꣢꣯ । अ꣣धः꣢ । दि꣣वः꣢ । ये꣡भिः꣢꣯ । व्य꣢श्वम् । वि । अ꣣श्वम् । ऐ꣡र꣢꣯यः । उ꣣त꣢ । श्रो꣣षन्तु । नः । भु꣡वः꣢꣯ ॥१७२॥


स्वर रहित मन्त्र

ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः । उत श्रोषन्तु नो भुवः ॥१७२॥


स्वर रहित पद पाठ

ये । ते । पन्थाः । अधः । दिवः । येभिः । व्यश्वम् । वि । अश्वम् । ऐरयः । उत । श्रोषन्तु । नः । भुवः ॥१७२॥

सामवेद - मन्त्र संख्या : 172
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

भावार्थ - परमेश्वर अंतरिक्ष मार्गात सूर्याला व भूमंडल-चंद्र-मंगळ- बुध- बृहस्पती-शुक्र-शनी इत्यादी ग्रहोपग्रहांना जसे असावे तसे त्यांच्या धुरीवर किंवा त्यांच्या आपापल्या कक्षेत संचालित करतो व राष्ट्राचा कुशल राजा भूयान, जलयान, विमान, कृत्रिम उपग्रह इत्यादींना कुशल वैज्ञानिकांद्वारे चालवितो, त्या विषयी संपूर्ण विद्या राष्ट्रवासींना शिकवून वेगवेगळे प्रयोगही केले पाहिजेत ॥८॥

इस भाष्य को एडिट करें
Top