Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1727
ऋषिः - वामदेवो गौतमः
देवता - उषाः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
उ꣣त꣡ सखा꣢꣯स्य꣣श्वि꣡नो꣢रु꣣त꣢ मा꣣ता꣡ गवा꣢꣯मसि । उ꣣तो꣢षो꣣ व꣡स्व꣢ ईशिषे ॥१७२७॥
स्वर सहित पद पाठउ꣣त꣢ । स꣡खा꣢꣯ । स । खा꣣ । असि । अश्वि꣡नोः꣢꣯ । उ꣣त꣢ । मा꣣ता꣢ । ग꣡वा꣢꣯म् । अ꣣सि । उ꣣त꣢ । उ꣣षः । व꣡स्वः꣢꣯ । ई꣣शिषे ॥१७२७॥
स्वर रहित मन्त्र
उत सखास्यश्विनोरुत माता गवामसि । उतोषो वस्व ईशिषे ॥१७२७॥
स्वर रहित पद पाठ
उत । सखा । स । खा । असि । अश्विनोः । उत । माता । गवाम् । असि । उत । उषः । वस्वः । ईशिषे ॥१७२७॥
सामवेद - मन्त्र संख्या : 1727
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 6; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
भावार्थ - जशी प्राकृतिक उषा द्यावा पृथ्वीमध्ये व्याप्त होऊन ज्योतिरूप धनाने धनवान करते तसेच योगसिद्धींच्या धनाने योग्यांना कृतार्थ करते ॥३॥
इस भाष्य को एडिट करें