Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1734
ऋषिः - गोतमो राहूगणः देवता - अश्विनौ छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
1

अ꣡श्वि꣢ना व꣣र्ति꣢र꣣स्म꣡दा गोम꣢꣯द्दस्रा꣣ हि꣡र꣢ण्यवत् । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतम् ॥१७३४॥

स्वर सहित पद पाठ

अ꣡श्वि꣢꣯ना । व꣣र्तिः꣢ । अ꣣स्म꣢त् । आ । गो꣡म꣢꣯त् । द꣣स्रा । हि꣡र꣢꣯ण्यवत् । अ꣣र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣣च्छतम् ॥१७३४॥


स्वर रहित मन्त्र

अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथꣳ समनसा नि यच्छतम् ॥१७३४॥


स्वर रहित पद पाठ

अश्विना । वर्तिः । अस्मत् । आ । गोमत् । दस्रा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् ॥१७३४॥

सामवेद - मन्त्र संख्या : 1734
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment

भावार्थ - देह स्वस्थ झाल्यावरच पुरुषार्थ करून गाय, सुवर्ण इत्यादी धन प्राप्त केले जाऊ शकते व स्वास्थ्य प्राप्त करण्याचे प्राणायाम हे मुख्य साधन आहे. ॥१॥

इस भाष्य को एडिट करें
Top