Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1742
ऋषिः - सत्यश्रवा आत्रेयः देवता - उषाः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
1

सा꣡ नो꣢ अ꣣द्या꣢भ꣣र꣡द्व꣢सु꣣꣬र्व्यु꣢꣯च्छा दुहितर्दिवः । यो꣢꣫ व्यौच्छः꣣ स꣡ही꣢यसि स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥१७४२॥

स्वर सहित पद पाठ

सा꣢ । नः꣡ । अ꣣द्य꣢ । अ꣣ । द्य꣢ । आ꣣भर꣡द्व꣢सुः । आ꣣भर꣢त् । व꣣सुः । वि꣢ । उ꣣च्छ । दुहितः । दिवः । या꣢ । उ꣣ । व्यौ꣡च्छः꣢꣯ । वि꣣ । औ꣡च्छः꣢꣯ । स꣡ही꣢꣯यसि । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सूनृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥१७४२॥


स्वर रहित मन्त्र

सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः । यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥१७४२॥


स्वर रहित पद पाठ

सा । नः । अद्य । अ । द्य । आभरद्वसुः । आभरत् । वसुः । वि । उच्छ । दुहितः । दिवः । या । उ । व्यौच्छः । वि । औच्छः । सहीयसि । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते ॥१७४२॥

सामवेद - मन्त्र संख्या : 1742
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment

भावार्थ - जगदीश्वरी माता जशी महापुरुषांच्या हृदयात प्रकाश उत्पन्न करते, तसेच आम्हालाही दिव्य प्रकाशाने अनुगृहीत करावे. ॥३॥

इस भाष्य को एडिट करें
Top