Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1748
ऋषिः - बुधगविष्ठिरावात्रेयौ
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
2
य꣡दीं꣢ ग꣣ण꣡स्य꣢ रश꣣ना꣡मजी꣢꣯गः꣣ शु꣡चि꣢रङ्क्ते꣣ शु꣡चि꣢भि꣣र्गो꣡भि꣢र꣣ग्निः꣢ । आ꣡द्दक्षि꣢꣯णा युज्यते वाज꣣य꣡न्त्यु꣢त्ता꣣ना꣢मू꣣र्ध्वो꣡ अ꣢धयज्जु꣣हू꣡भिः꣢ ॥१७४८॥
स्वर सहित पद पाठय꣢त् । ई꣣म् । ग꣡ण꣢स्य । र꣣शना꣢म् । अ꣡जी꣢꣯ग꣣रि꣡ति꣢ । शु꣡चिः꣢꣯ । अ꣣ङ्क्ते । शु꣡चि꣢꣯भिः । गो꣡भिः꣢꣯ । अ꣣ग्निः꣢ । आत् । द꣡क्षि꣢꣯णा । यु꣣ज्यते । वाजय꣡न्ति꣢ । उ꣣त्ताना꣢म् । ऊ꣣र्ध्वः । अ꣣धयत् । जुहू꣡भिः꣢ ॥१७४८॥
स्वर रहित मन्त्र
यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः । आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥१७४८॥
स्वर रहित पद पाठ
यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचिभिः । गोभिः । अग्निः । आत् । दक्षिणा । युज्यते । वाजयन्ति । उत्तानाम् । ऊर्ध्वः । अधयत् । जुहूभिः ॥१७४८॥
सामवेद - मन्त्र संख्या : 1748
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 13; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
भावार्थ - उपासकाच्या हृदयातून निघालेली पवित्र स्तुती जगदीश्वर अवश्य स्वीकारतो व उपासकाल कृतकृत्य करतो. ॥३॥
इस भाष्य को एडिट करें