Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1783
ऋषिः - बृहदुक्थो वामदेव्यः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
1
शा꣡क्म꣢ना शा꣣को꣡ अ꣢रु꣣णः꣡ सु꣢प꣣र्ण꣢꣫ आ यो म꣣हः꣡ शूरः꣢꣯ स꣣ना꣡दनी꣢꣯डः । य꣢च्चि꣣के꣡त꣢ स꣣त्य꣢꣫मित्तन्न मोघं꣣ व꣡सु꣢ स्पा꣣र्ह꣢मु꣣त꣢꣫ जेतो꣣त꣡ दाता꣢꣯ ॥१७८३॥
स्वर सहित पद पाठशा꣡क्म꣢꣯ना । शा꣣कः꣢ । अ꣣रुणः꣢ । सु꣣पर्णः꣢ । सु꣣ । पर्णः꣢ । आ । यः । म꣣हः꣢ । शू꣡रः꣢꣯ । स꣣ना꣢त् । अ꣡नी꣢꣯डः । अ । नी꣣डः । य꣢त् । चि꣣के꣡त꣢ । स꣣त्य꣢म् । इत् । तत् । न । मो꣡घ꣢꣯म् । व꣡सु꣢꣯ । स्पा꣣र्ह꣢म् । उ꣣त꣢ । जे꣡ता꣢꣯ । उ꣣त꣢ । दा꣡ता꣢꣯ ॥१७८३॥
स्वर रहित मन्त्र
शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥१७८३॥
स्वर रहित पद पाठ
शाक्मना । शाकः । अरुणः । सुपर्णः । सु । पर्णः । आ । यः । महः । शूरः । सनात् । अनीडः । अ । नीडः । यत् । चिकेत । सत्यम् । इत् । तत् । न । मोघम् । वसु । स्पार्हम् । उत । जेता । उत । दाता ॥१७८३॥
सामवेद - मन्त्र संख्या : 1783
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 2; सूक्त » 2; मन्त्र » 2
Acknowledgment
भावार्थ - जो इंद्र परमेश्वर सर्वशक्तिमान, तेजस्वी, मनस्वी पालनकर्ता, पूर्णकर्ता, महान, शूर, सत्यज्ञानयुक्त, ऐश्वर्यवान व ऐश्वर्यदाता आहे, त्याची उपासना व त्याचे अभिनंदन सर्वांनी केले पाहिजे. ॥२॥
इस भाष्य को एडिट करें