Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1832
ऋषिः - अवत्सारः काश्यपः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

पु꣡न꣢रू꣣र्जा꣡ नि व꣢꣯र्तस्व꣣ पु꣡न꣢रग्न इ꣣षा꣡यु꣢षा । पु꣡न꣢र्नः पा꣣ह्य꣡ꣳह꣢सः ॥१८३२॥

स्वर सहित पद पाठ

पु꣡नः꣢꣯ । ऊ꣣र्जा꣢ । नि । व꣣र्तस्व । पु꣡नः꣢꣯ । अ꣣ग्ने । इषा꣢ । आ꣡यु꣢꣯षा । पु꣡नः꣢꣯ । नः꣣ । पाहि । अ꣡ꣳह꣢꣯सः ॥१८३२॥


स्वर रहित मन्त्र

पुनरूर्जा नि वर्तस्व पुनरग्न इषायुषा । पुनर्नः पाह्यꣳहसः ॥१८३२॥


स्वर रहित पद पाठ

पुनः । ऊर्जा । नि । वर्तस्व । पुनः । अग्ने । इषा । आयुषा । पुनः । नः । पाहि । अꣳहसः ॥१८३२॥

सामवेद - मन्त्र संख्या : 1832
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 6; सूक्त » 7; मन्त्र » 2
Acknowledgment

भावार्थ - मनुष्य निर्बल असल्यामुळे पुन्हा पुन्हा निरुत्साह, दैन्य, दु:ख, अज्ञान, पाप इत्यादीमुळे लिप्त होतो. तो परमात्म्याच्या उपासनेने पुन्हा पुन्हा बल, प्राण, सुखसद्विद्या, धर्म, दीर्घायुष्य इत्यादी प्राप्त करू शकतो. ॥२॥

इस भाष्य को एडिट करें
Top