Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 186
ऋषिः - वत्सः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
1
ग꣣व्यो꣢꣫ षु णो꣣ य꣡था꣢ पु꣣रा꣢श्व꣣यो꣡त र꣢꣯थ꣣या꣢ । व꣣रिवस्या꣢ म꣣हो꣡ना꣢म् ॥१८६॥
स्वर सहित पद पाठग꣣व्य꣢ । उ꣣ । सु꣢ । नः꣣ । य꣡था꣢꣯ । पु꣣रा꣢ । अ꣣श्वया꣢ । उ꣣त꣢ । र꣣थया꣢ । व꣣रिवस्या꣢ । म꣣हो꣡ना꣢म् ॥१८६॥
स्वर रहित मन्त्र
गव्यो षु णो यथा पुराश्वयोत रथया । वरिवस्या महोनाम् ॥१८६॥
स्वर रहित पद पाठ
गव्य । उ । सु । नः । यथा । पुरा । अश्वया । उत । रथया । वरिवस्या । महोनाम् ॥१८६॥
सामवेद - मन्त्र संख्या : 186
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
भावार्थ - परमेश्वराच्या कृपेने, राजाच्या सुव्यवस्थेने व आपल्या पुरुषार्थाने माणसांना दुभत्या गाई, बलवान घोडे, तेल-विद्युत-ग्ॉस-सूर्यताप इत्यादींनी चालविले जाणारे भूमी, जल व अंतरिक्षात चालणारे यान, वाणीचे बल, प्राणबल, अग्नी-वायु-विद्युत व सूर्याच्या विद्या, अध्यात्मप्रकाश व चक्रवर्ती राज्य प्राप्त केले पाहिजे ॥२॥
इस भाष्य को एडिट करें