Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 204
ऋषिः - त्रिशोकः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
1

त꣣र꣡णिं꣢ वो꣣ ज꣡ना꣢नां त्र꣣दं꣡ वाज꣢꣯स्य꣣ गो꣡म꣢तः । स꣣मान꣢मु꣣ प्र꣡ श꣢ꣳ सिषम् ॥२०४॥

स्वर सहित पद पाठ

त꣣र꣡णि꣢म् । वः꣣ । ज꣡ना꣢꣯नाम् । त्र꣣द꣢म् । वा꣡ज꣢꣯स्य । गो꣡म꣢꣯तः । स꣣मा꣢नम् । स꣣म् । आन꣢म् । उ꣣ । प्र꣢ । शँ꣣सिषम् ॥२०४॥


स्वर रहित मन्त्र

तरणिं वो जनानां त्रदं वाजस्य गोमतः । समानमु प्र शꣳ सिषम् ॥२०४॥


स्वर रहित पद पाठ

तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोमतः । समानम् । सम् । आनम् । उ । प्र । शँसिषम् ॥२०४॥

सामवेद - मन्त्र संख्या : 204
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment

भावार्थ - परमात्मा संसार सागरात जनांचा तारक, जीवात्मा कुमार्गात इंद्रियांचा तारक, सूर्य अंधकार किंवा रोगात माणसांचा तारक व राजा विपत्तीमध्ये प्रजेचा तारक असतो. हे आपापल्या क्षेत्रात यथायोग्य दिव्य प्रकाशरूप, दिव्य इंद्रियरूप, किरणरूप, गायरूप व भूमिरूप गाईंना शत्रूच्या अधिकारातून परत आणणारे आहेत. त्यामुळे त्यांची प्रशंसा, गुणवर्णन व स्वीकार सर्वांनी केला पाहिजे ॥१॥

इस भाष्य को एडिट करें
Top