Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 226
ऋषिः - विश्वामित्रो गाथिनः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
2

इ꣡न्द्र꣢ उ꣣क्थे꣢भि꣣र्म꣡न्दि꣢ष्ठो꣡ वा꣡जा꣢नां च꣣ वा꣡ज꣢पतिः । ह꣡रि꣢वान्त्सु꣣ता꣢ना꣣ꣳ स꣡खा꣢ ॥२२६

स्वर सहित पद पाठ

इ꣡न्द्रः꣢꣯ । उ꣣क्थे꣡भिः꣢ । म꣡न्दि꣢꣯ष्ठः । वा꣡जा꣢꣯नाम् । च꣣ । वा꣡ज꣢꣯पतिः । वा꣡ज꣢꣯ । प꣣तिः । ह꣡रि꣢꣯वान् । सु꣣ता꣢ना꣢म् । स꣡खा꣢꣯ । स । खा꣣ ॥२२६॥


स्वर रहित मन्त्र

इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः । हरिवान्त्सुतानाꣳ सखा ॥२२६


स्वर रहित पद पाठ

इन्द्रः । उक्थेभिः । मन्दिष्ठः । वाजानाम् । च । वाजपतिः । वाज । पतिः । हरिवान् । सुतानाम् । सखा । स । खा ॥२२६॥

सामवेद - मन्त्र संख्या : 226
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

भावार्थ - जसा विश्वाचा सम्राट परमेश्वर अनेक प्रकारच्या गुणसमूहाचा अग्रणी आहे, तसेच प्रजेमध्ये जो मनुष्य यशस्वी, यश देणारा, धनवान, बलवान, विज्ञानी, जितेन्द्रिय, सुप्रबंधक व सर्वांबरोबर सौहार्दाने वागणारा असेल त्यालाच राजाच्या पदावर अभिषिक्त केले पाहिजे ॥४॥

इस भाष्य को एडिट करें
Top