Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 234
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
0
त्वा꣡मिद्धि हवा꣢꣯महे सा꣣तौ꣡ वाज꣢꣯स्य का꣣र꣡वः꣢ । त्वां꣢ वृ꣣त्रे꣡ष्वि꣢न्द्र꣣ स꣡त्प꣢तिं꣣ न꣢र꣣स्त्वां꣢꣫ काष्ठा꣣स्व꣡र्व꣢तः ॥२३४॥
स्वर सहित पद पाठत्वा꣢म् । इत् । हि । ह꣡वा꣢꣯महे । सा꣣तौ꣢ । वा꣡ज꣢꣯स्य । का꣣र꣡वः꣢ । त्वाम् । वृ꣣त्रे꣡षु꣢ । इ꣣न्द्र । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् । न꣡रः꣢꣯ । त्वाम् । का꣡ष्ठा꣢꣯सु । अ꣡र्व꣢꣯तः ॥२३४॥
स्वर रहित मन्त्र
त्वामिद्धि हवामहे सातौ वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥२३४॥
स्वर रहित पद पाठ
त्वाम् । इत् । हि । हवामहे । सातौ । वाजस्य । कारवः । त्वाम् । वृत्रेषु । इन्द्र । सत्पतिम् । सत् । पतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥२३४॥
सामवेद - मन्त्र संख्या : 234
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment
भावार्थ - परमेश्वर व राजा इत्यादीचे आवाहन माणसांनी स्वत: कर्मण्य होऊनच केले पाहिजे. जेव्हा पापरूप किंवा पापीरूप वृत्र आक्रमण करतात किंवा जेव्हा दैत्याबरोबर देवपुरुषांचे हत्ती, घोडे, रथ, पायदळ, योद्धे या सेनांगाद्वारे व आग्नेयास्त्र किंवा विद्युतास्त्राद्वारे भयंकर युद्ध होते, तेव्हा परमेश्वर व राजा यांचा सहयोग, प्रेरणा, बल व साहस प्राप्त करून शत्रूला धूळ चारावी ॥२॥
इस भाष्य को एडिट करें