Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 262
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

य꣡दि꣢न्द्र꣣ ना꣡हु꣢षी꣣ष्वा꣡ ओजो꣢꣯ नृ꣣म्णं꣡ च꣢ कृ꣣ष्टि꣡षु꣢ । य꣢द्वा꣣ प꣡ञ्च꣢ क्षिती꣣नां꣢ द्यु꣣म्न꣡मा भ꣢꣯र स꣣त्रा꣡ विश्वा꣢꣯नि꣣ पौ꣡ꣳस्या꣢ ॥२६२॥

स्वर सहित पद पाठ

य꣢त् । इ꣣न्द्र । ना꣡हु꣢꣯षीषु । आ । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म्꣢ । च꣣ । कृष्टि꣡षु꣢ । यत् । वा꣣ । प꣡ञ्च꣢꣯ । क्षि꣣तीना꣢म् । द्यु꣣म्नम् । आ । भ꣣र । सत्रा꣢ । वि꣡श्वा꣢꣯नि । पौँ꣡स्या꣢꣯ ॥२६२॥


स्वर रहित मन्त्र

यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु । यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौꣳस्या ॥२६२॥


स्वर रहित पद पाठ

यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु । यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पौँस्या ॥२६२॥

सामवेद - मन्त्र संख्या : 262
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

भावार्थ - संघटना बल, ऐश्वर्य बल, इंद्रियांचे बल, प्राणसहित अंत:करण चतुष्ट्याचे बल व धर्म-अर्थ-काम-मोक्षांचे बल परमेश्वर कृपेने आम्हाला प्राप्त व्हावे, ज्यामुळे आमचे मनुष्यजीवन सफल व्हावे ॥१०॥ या दशतिमध्ये इंद्र व त्याच्या स्तुतीसाठी प्रेरणा असल्यामुळे, इंद्राला ओज, क्रतु, नृम्ण, द्युम्न इत्यादीची याचना असल्यामुळे व इंद्र नावाने आचार्य, राजा, सेनाध्यक्ष इत्यादींचेही गुण-कर्म-वर्णन असल्यामुळे या दशतिच्या विषयाची पूर्व दशतिबरोबर संगती आहे

इस भाष्य को एडिट करें
Top