Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 264
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
1

य꣢च्छ꣣क्रा꣡सि꣢ परा꣣व꣢ति꣣ य꣡द꣢र्वा꣣व꣡ति꣢ वृत्रहन् । अ꣡त꣢स्त्वा गी꣣र्भि꣢र्द्यु꣣ग꣡दि꣢न्द्र के꣣शि꣡भिः꣢ सु꣣ता꣢वा꣣ꣳ आ꣡ वि꣢वासति ॥२६४॥

स्वर सहित पद पाठ

य꣢त् । श꣣क्र । अ꣡सि꣢꣯ । परा꣣व꣡ति꣣ । यत् । अर्वा꣣व꣡ति꣢ । वृ꣣त्रहन् । वृत्र । हन् । अ꣡तः꣢꣯ । त्वा꣣ । गीर्भिः꣢ । द्यु꣣ग꣢त् । द्यु꣣ । ग꣢त् । इ꣣न्द्र । केशि꣡भिः꣢ । सु꣣ता꣡वा꣢न् । आ । वि꣣वासति ॥२६४॥


स्वर रहित मन्त्र

यच्छक्रासि परावति यदर्वावति वृत्रहन् । अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाꣳ आ विवासति ॥२६४॥


स्वर रहित पद पाठ

यत् । शक्र । असि । परावति । यत् । अर्वावति । वृत्रहन् । वृत्र । हन् । अतः । त्वा । गीर्भिः । द्युगत् । द्यु । गत् । इन्द्र । केशिभिः । सुतावान् । आ । विवासति ॥२६४॥

सामवेद - मन्त्र संख्या : 264
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 4;
Acknowledgment

भावार्थ - सर्व कर्म करण्यास समर्थ, दूर-दूर व समीप-समीप विद्यमान, अविद्या-पाप इत्यादींचा विनाशक, सर्व ऐश्वर्यांचा स्वामी असलेल्या परमात्म्याच्या ज्ञान-विज्ञान प्रकाशाने भरपूर साममंत्रांच्या गायनाने सर्वांनी भक्तिपरायण बनून ताबडतोब उपासना केली पाहिजे व त्याच्या उपासनेने ऐहिक व पारलौकिक आनंद प्राप्त केला पाहिजे. ॥२॥

इस भाष्य को एडिट करें
Top