Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 289
ऋषिः - मेध्यातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
2
पा꣣हि꣡ गा अन्ध꣢꣯सो꣣ म꣢द꣣ इ꣡न्द्रा꣢य मेध्यातिथे । यः꣡ सम्मि꣢꣯श्लो ह꣢र्यो꣣र्यो꣡ हि꣢र꣣ण्य꣢य꣣ इ꣡न्द्रो꣢ व꣣ज्री꣡ हि꣢र꣣ण्य꣡यः꣢ ॥२८९॥
स्वर सहित पद पाठपा꣣हि꣢ । गाः । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯ । इ꣡न्द्रा꣢꣯य । मे꣣ध्यातिथे । मेध्य । अतिथे । यः꣢ । स꣡म्मि꣢꣯श्लः । सम् । मि꣣श्लः । ह꣡र्योः꣢꣯ । यः । हि꣣रण्य꣡यः । इ꣡न्द्रः꣢꣯ । व꣣ज्री꣢ । हि꣣रण्य꣡यः꣢ ॥२८९॥
स्वर रहित मन्त्र
पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे । यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥२८९॥
स्वर रहित पद पाठ
पाहि । गाः । अन्धसः । मदे । इन्द्राय । मेध्यातिथे । मेध्य । अतिथे । यः । सम्मिश्लः । सम् । मिश्लः । हर्योः । यः । हिरण्ययः । इन्द्रः । वज्री । हिरण्ययः ॥२८९॥
सामवेद - मन्त्र संख्या : 289
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
भावार्थ - अतिथी-सत्कार माणसाचा परमधर्म आहे. इंद्र परमेश्वरही माणसाच्या हृदय-गृहाचा अतिथी आहे. त्याचे आतिथ्य करण्यासाठी श्रद्धारसात विभोर होऊन स्तुतिवाणीरूपी अर्घ्य त्याला प्रदान केले पाहिजे. इंद्र परमेश्वर एक विलक्षण अतिथी आहे. जो आपले आतिथ्य करणाऱ्याला ज्योती, यश, सत्य इत्यादी सुवर्ण प्रदान करतो. आपल्या बलाने त्याचे रक्षण करतो. त्याच्या शरीरात मन व प्राण नियुक्त करून त्याला दीर्घायु करतो व सामर्थ्य देतो. ॥७॥
इस भाष्य को एडिट करें