Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 311
ऋषिः - नृमेध आङ्गिरसः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
3

त्व꣡मि꣢न्द्र꣣ प्र꣡तू꣢र्तिष्व꣣भि꣡ विश्वा꣢꣯ असि꣣ स्पृ꣡धः꣢ । अ꣣शस्तिहा꣡ ज꣢नि꣣ता꣡ वृ꣢त्र꣣तू꣡र꣢सि꣣ त्वं꣡ तू꣢र्य तरुष्य꣣तः꣢ ॥३११॥

स्वर सहित पद पाठ

त्व꣢म् । इ꣣न्द्र । प्र꣡तू꣢꣯र्तिषु । प्र । तू꣣र्त्तिषु । अभि꣢ । वि꣡श्वाः꣢꣯ । अ꣣सि । स्पृ꣡धः꣢꣯ । अ꣣शस्तिहा꣢ । अ꣣शस्ति । हा꣢ । ज꣣निता꣢ । वृ꣣त्रतूः꣢ । वृ꣣त्र । तूः꣢ । अ꣣सि । त्व꣢म् । तू꣣र्य । तरुष्य꣢तः ॥३११॥


स्वर रहित मन्त्र

त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः । अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥३११॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । प्रतूर्तिषु । प्र । तूर्त्तिषु । अभि । विश्वाः । असि । स्पृधः । अशस्तिहा । अशस्ति । हा । जनिता । वृत्रतूः । वृत्र । तूः । असि । त्वम् । तूर्य । तरुष्यतः ॥३११॥

सामवेद - मन्त्र संख्या : 311
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 8;
Acknowledgment

भावार्थ - जसे परमात्मा मानवी देवासुर संग्रामात काम, क्रोध इत्यादी असुरांना पराजित करून, अप्रशंसा दूर करून, प्रशंसा देवविणारे श्रेष्ठ गुण-कर्म-स्वभाव उत्पन्न करून, पापांचे निर्मूलन करून, प्रशंसकाच्या कीर्तीचा विस्तार करतो, तसेच राजानेही राष्ट्रामध्ये व बाहेर शत्रूंचे उन्मूलन करून राष्ट्राच्या अप्रशंसेचे निवारण करून, प्रजेमध्ये सद्गुण व सदाचाराचा प्रचार करून सुप्रबंधाद्वारे कीर्ती मिळविली पाहिजे ॥९॥

इस भाष्य को एडिट करें
Top