Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 355
ऋषिः - प्रगाथः काण्वः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - ऐन्द्रं काण्डम्
1
स꣢ पू꣣र्व्यो꣢ म꣣हो꣡नां꣢ वे꣣नः꣡ क्रतु꣢꣯भिरानजे । य꣢स्य꣣ द्वा꣢रा꣣ म꣡नुः꣢ पि꣣ता꣢ दे꣣वे꣢षु꣣ धि꣡य꣢ आन꣣जे꣢ ॥३५५॥
स्वर सहित पद पाठसः꣢ । पू꣣र्व्यः꣢ । म꣣हो꣡ना꣢म् । वे꣣नः꣢ । क्र꣡तु꣢꣯भिः । आ꣣नजे । य꣡स्य꣢꣯ । द्वा꣡रा꣢꣯ । म꣡नुः꣢꣯ । पि꣣ता꣢ । दे꣣वे꣡षु꣢ । धि꣡यः꣢꣯ । आ꣣नजे꣢ ॥३५५॥
स्वर रहित मन्त्र
स पूर्व्यो महोनां वेनः क्रतुभिरानजे । यस्य द्वारा मनुः पिता देवेषु धिय आनजे ॥३५५॥
स्वर रहित पद पाठ
सः । पूर्व्यः । महोनाम् । वेनः । क्रतुभिः । आनजे । यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥३५५॥
सामवेद - मन्त्र संख्या : 355
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 1;
Acknowledgment
भावार्थ - जगात दिसून येणारे सूर्य-चंद्रोदय ऋतुचक्र प्रवर्तन इत्यादी क्रिया कोणत्याही कर्त्याशिवाय होऊ शकत नाही, त्यासाठी परमात्म्याचे अनुमान करविते. शरीराचा स्वामी जीवात्मा ही परमात्म्याच्या साह्याने देहात स्थित मन, बुद्धी, प्राण इंद्रियांमध्ये संकल्प, निश्चय, प्राण, दर्शन, स्पर्श इत्यादी क्रियांना प्रवृत्त करतो-प्राप्त करतो ॥४॥
इस भाष्य को एडिट करें