Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 370
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - अति जगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
1

वि꣢श्वाः꣣ पृ꣡त꣢ना अभि꣣भू꣡त꣢रं꣣ न꣡रः꣢ स꣣जू꣡स्त꣢तक्षु꣣रि꣡न्द्रं꣢ जज꣣नु꣡श्च꣢ रा꣣ज꣡से꣢ । क्र꣢त्वे꣣ व꣡रे꣢ स्थे꣢म꣢न्या꣣मु꣡री꣢मु꣣तो꣡ग्रमोजि꣢꣯ष्ठं त꣣र꣡सं꣢ तर꣣स्वि꣡न꣢म् ॥३७०॥

स्वर सहित पद पाठ

वि꣡श्वाः꣢꣯ । पृ꣡त꣢꣯नाः । अ꣣भिभू꣡त꣢रम् । अ꣣भि । भू꣡त꣢꣯रम् । न꣡रः꣢꣯ । स꣣जूः꣢ । स꣣ । जूः꣢ । त꣣तक्षुः । इ꣡न्द्र꣢꣯म् । ज꣣जनुः꣢ । च꣣ । राज꣡से꣢ । क्र꣡त्वे꣢꣯ । व꣡रे꣢꣯ । स्थे꣣म꣡नि꣢ । आ꣣मु꣡री꣢म् । आ꣣ । मु꣡री꣢꣯म् । उ꣣त꣢ । उ꣣ग्र꣢म् । ओ꣡जि꣢꣯ष्ठम् । त꣣र꣡स꣢म् । त꣣रस्वि꣡न꣢म् ॥३७०॥


स्वर रहित मन्त्र

विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् ॥३७०॥


स्वर रहित पद पाठ

विश्वाः । पृतनाः । अभिभूतरम् । अभि । भूतरम् । नरः । सजूः । स । जूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे । क्रत्वे । वरे । स्थेमनि । आमुरीम् । आ । मुरीम् । उत । उग्रम् । ओजिष्ठम् । तरसम् । तरस्विनम् ॥३७०॥

सामवेद - मन्त्र संख्या : 370
(कौथुम) पूर्वार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 3;
Acknowledgment

भावार्थ - जसे काम, क्रोध, लोभ, मोह, दु:ख, दौर्मनस्य इत्यादी सेनेला पराभूत करणारा, अविचल, प्रलयकर्ता, अति ओजस्वी तारक, बलवान परमात्म्याला उपासक जन आपला हृदय सम्राट बनवितात. तसेच प्रजाजन शत्रुविजयी, दृढ संकल्पवान, विपत्ति विदारक, संकटातून तरून-तारण्यास समर्थ शूरवीर मनुष्याला उत्साहित करून राजाच्या पदावर अभिषिक्त करावे ॥१॥

इस भाष्य को एडिट करें
Top