Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 38
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - अग्निः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - आग्नेयं काण्डम्
1

त्वे꣡ अ꣢ग्ने स्वाहुत प्रि꣣या꣡सः꣢ सन्तु सू꣣र꣡यः꣢ । य꣣न्ता꣢रो꣣ ये꣢ म꣣घ꣡वा꣢नो꣣ ज꣡ना꣢नामू꣣र्वं꣡ दय꣢꣯न्त꣣ गो꣡ना꣢म् ॥३८॥

स्वर सहित पद पाठ

त्वे꣣ इति꣢ । अ꣣ग्ने । स्वाहुत । सु । आहुत । प्रिया꣡सः꣢ । स꣣न्तु । सूर꣡यः꣢ । य꣣न्ता꣡रः꣢ । ये । म꣣घ꣡वा꣢नः । ज꣡ना꣢꣯नाम् । ऊ꣣र्व꣢म् । दय꣢꣯न्त । गो꣡ना꣢꣯म् ॥३८॥


स्वर रहित मन्त्र

त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् ॥३८॥


स्वर रहित पद पाठ

त्वे इति । अग्ने । स्वाहुत । सु । आहुत । प्रियासः । सन्तु । सूरयः । यन्तारः । ये । मघवानः । जनानाम् । ऊर्वम् । दयन्त । गोनाम् ॥३८॥

सामवेद - मन्त्र संख्या : 38
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 4;
Acknowledgment

भावार्थ - जे विद्वान श्रद्धाळू, लौकिक व आध्यात्मिक सर्व प्रकारचे धन उपार्जित करून, योग्य बनून लोकांचे नियंत्रण करतात, आपल्या व इतरांच्या इंद्रियदोषांना दूर करतात, वेद-वाणीचा प्रसार करतात व अमृत प्रदान करणाऱ्या गाईंचे रक्षण करतात, तेच परमात्म्याला प्रिय असतात. ॥४॥

इस भाष्य को एडिट करें
Top