Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 394
ऋषिः - पर्वतः काण्वः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

य꣡ इ꣢न्द्र सोम꣣पा꣡त꣢मो꣣ म꣡दः꣢ शविष्ठ꣣ चे꣡त꣢ति । ये꣢ना꣣ ह꣢ꣳसि न्या꣢꣯३꣱त्रिणं त꣡मी꣢महे ॥३९४॥

स्वर सहित पद पाठ

यः꣢ । इ꣣न्द्र । सोमपा꣡त꣢मः । सो꣣म । पा꣡त꣢꣯मः । म꣡दः꣢꣯ । श꣣विष्ठ । चे꣡त꣢꣯ति । ये꣡न꣢꣯ । हँ꣡सि꣢꣯ । नि । अ꣣त्रि꣡ण꣢म् । तम् । ई꣣महे ॥३९४॥


स्वर रहित मन्त्र

य इन्द्र सोमपातमो मदः शविष्ठ चेतति । येना हꣳसि न्या३त्रिणं तमीमहे ॥३९४॥


स्वर रहित पद पाठ

यः । इन्द्र । सोमपातमः । सोम । पातमः । मदः । शविष्ठ । चेतति । येन । हँसि । नि । अत्रिणम् । तम् । ईमहे ॥३९४॥

सामवेद - मन्त्र संख्या : 394
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 5;
Acknowledgment

भावार्थ - जसे वीर परमात्मा व जीवात्मा वीररसाने उत्साहित होऊन सर्व काम, क्रोध रूपी, विघ्नरूपी व पापरूपी भक्षक राक्षसांना नष्ट करतात. त्याचप्रकारे राष्ट्रात वीर सेनापतीने सर्व आक्रमणकारी शत्रूंना आपल्या पराक्रमाने दंडित करावे, तसा वीररस व पराक्रम सर्व प्रजाजनांनी स्वीकारावा ॥४॥

इस भाष्य को एडिट करें
Top