Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 401
ऋषिः - सौभरि: काण्व: देवता - मरुतः छन्दः - ककुप् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

आ꣡ ग꣢न्ता꣣ मा꣡ रि꣢षण्यत꣣ प्र꣡स्था꣢वानो꣣ मा꣡प꣢ स्थात समन्यवः । दृ꣣ढा꣡ चि꣢द्यमयिष्णवः ॥४०१॥

स्वर सहित पद पाठ

आ꣢ । ग꣣न्ता । मा꣢ । रि꣣षण्यत । प्र꣡स्था꣢꣯वानः । प्र । स्था꣣वानः । मा꣢ । अ꣡प꣢꣯ । स्था꣣त । समन्यवः । स । मन्यवः । दृढा꣢ । चि꣣त् । यमयिष्णवः ॥४०१॥


स्वर रहित मन्त्र

आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः । दृढा चिद्यमयिष्णवः ॥४०१॥


स्वर रहित पद पाठ

आ । गन्ता । मा । रिषण्यत । प्रस्थावानः । प्र । स्थावानः । मा । अप । स्थात । समन्यवः । स । मन्यवः । दृढा । चित् । यमयिष्णवः ॥४०१॥

सामवेद - मन्त्र संख्या : 401
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 6;
Acknowledgment

भावार्थ - शत्रूंनी राष्ट्रावर आक्रमण केल्यास वीर योद्ध्यांनी शत्रूला इकडे तिकडे निरनिराळ्या दिशांना पळवून लावावे. त्यांना धराशायी करावे व राष्ट्राची कीर्ती दिग्दिगन्त पसरवावी. याचप्रकारे रोग, मलिनता इत्यादींनी शरीरावर आक्रमण केल्यास प्राणपूर्वक, कुंभक इत्यादींच्या क्रमाने शरीराच्या स्वास्थ्याचा विचार करून दीर्घायू बनावे ॥३॥

इस भाष्य को एडिट करें
Top