Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 435
ऋषिः - ऋण0त्रसदस्यू देवता - वाजिनः छन्दः - पुरउष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
1

आ꣣वि꣡र्म꣢र्या꣣ आ꣡ वाजं꣢꣯ वा꣣जि꣡नो꣢ अग्मन् दे꣣व꣡स्य꣢ सवि꣣तुः꣢ स꣣व꣢म् । स्व꣣र्गा꣡ꣳ अ꣢र्वन्तो जयत ॥४३५

स्वर सहित पद पाठ

आ꣣विः꣢ । आ꣣ । विः꣢ । म꣣र्याः । आ꣢ । वा꣡ज꣢꣯म् । वा꣣जि꣡नः꣢ । अ꣣ग्मन् । देव꣡स्य꣢ । स꣣वितुः꣢ । स꣣व꣢म् । स्व꣣र्गा꣢न् । स्वः꣣ । गा꣢न् । अ꣣र्वन्तः । जयत ॥४३५॥


स्वर रहित मन्त्र

आविर्मर्या आ वाजं वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्गाꣳ अर्वन्तो जयत ॥४३५


स्वर रहित पद पाठ

आविः । आ । विः । मर्याः । आ । वाजम् । वाजिनः । अग्मन् । देवस्य । सवितुः । सवम् । स्वर्गान् । स्वः । गान् । अर्वन्तः । जयत ॥४३५॥

सामवेद - मन्त्र संख्या : 435
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

भावार्थ - माणसांनी आत्मबलाचा संचय करून व परमात्म्याकडून सत्प्रेरणा घेऊन, शुभ कर्म करून लौकिक व पारलौकिक सुख प्राप्त करावे ॥९॥

इस भाष्य को एडिट करें
Top