Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 455
ऋषिः - आत्रेयः देवता - विश्वेदेवाः छन्दः - द्विपदा त्रिष्टुप् स्वरः - धैवतः काण्ड नाम - ऐन्द्रं काण्डम्
1

ऊ꣣र्जा꣢ मि꣣त्रो꣡ वरु꣢꣯णः पिन्व꣣ते꣢डाः꣣ पी꣡व꣢री꣣मि꣡षं꣢ कृणु꣣ही꣡ न꣢ इन्द्र ॥४५५

स्वर सहित पद पाठ

ऊ꣣र्जा꣢ । मि꣣त्रः꣢ । मि꣣ । त्रः꣢ । व꣡रु꣢꣯णः । पि꣣न्वत । इ꣡डाः꣢꣯ । पी꣡व꣢꣯रीम् । इ꣡ष꣢꣯म् । कृ꣣णुहि꣢ । नः꣣ । इन्द्र ॥४५५॥


स्वर रहित मन्त्र

ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥४५५


स्वर रहित पद पाठ

ऊर्जा । मित्रः । मि । त्रः । वरुणः । पिन्वत । इडाः । पीवरीम् । इषम् । कृणुहि । नः । इन्द्र ॥४५५॥

सामवेद - मन्त्र संख्या : 455
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 11;
Acknowledgment

भावार्थ - परमात्मा, जीवात्मा व राजा यांनी मन, बुद्धी, प्राण, अपान, सूर्य, वायू, सचिव, सेनापती इत्यादींबरोबर मिळून भोज्य, पेय, बल, वाणी, भूमी, गाय इत्यादी संपदांनी आम्हाला समृद्ध करावे ॥९॥

इस भाष्य को एडिट करें
Top