Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 46
ऋषिः - भर्गः प्रागाथः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
1
शे꣢षे꣣ वने꣡षु꣢ मा꣣तृ꣢षु꣣ सं꣢ त्वा꣣ म꣡र्ता꣢स इन्धते । अ꣡त꣢न्द्रो ह꣣व्यं꣡ व꣢हसि हवि꣣ष्कृ꣢त꣣ आ꣢꣫दिद्दे꣣वे꣡षु꣢ राजसि ॥४६॥
स्वर सहित पद पाठशे꣡षे꣢꣯ । व꣡ने꣢꣯षु । मा꣣तृ꣡षु꣢ । सम् । त्वा꣣ । म꣡र्ता꣢꣯सः । इ꣣न्धते । अ꣡त꣢꣯न्द्रः । अ । त꣣न्द्रः । ह꣣व्यम् । व꣣हसि । हविष्कृ꣡तः꣢ । ह꣣विः । कृ꣡तः꣢꣯ । आत् । इत् । दे꣣वे꣡षु꣢ । रा꣣जसि ॥४६॥
स्वर रहित मन्त्र
शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते । अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ॥४६॥
स्वर रहित पद पाठ
शेषे । वनेषु । मातृषु । सम् । त्वा । मर्तासः । इन्धते । अतन्द्रः । अ । तन्द्रः । हव्यम् । वहसि । हविष्कृतः । हविः । कृतः । आत् । इत् । देवेषु । राजसि ॥४६॥
सामवेद - मन्त्र संख्या : 46
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
भावार्थ - जसा भौतिक अग्नी वनातील काष्ठांमध्ये अथवा अरणीमध्ये अदृश्य झाल्याप्रमाणे जणू निद्रिस्त असतो व अरणीच्या मंथनाने यज्ञकुंडात प्रदीप्त होतो, तसेच परमेश्वरही वनातील तरु, लता, पत्र, पुष्प, नदी, सरोवर आदींच्या सौंदर्यामध्ये प्रच्छन्न रूपाने स्थित असतो, तेथे ध्यानस्थ योग्याद्वारे हृदयात प्रदीप्त केला जातो. जसा यज्ञवेदीमध्ये प्रदीप्त केलेला भौतिक अग्नी सुगंधित, मधुर, पुष्टिदायक व आरोग्यवर्धक घृत, कस्तुरी केसर, कंद, किसमिस, अखरोट, खजूर, सोमलता, गिलाय इत्यादी आहुतीला वायूच्या माध्यमाने स्थानांतरी पोचवून तेथे आरोग्याची वृद्धी करतो, तसाच परमेश्वर उपासकाच्या आत्मसमर्पणरूपी हविला स्वीकारून त्यांच्यामध्ये सद्गुणांची वाढ करतो ॥२॥
इस भाष्य को एडिट करें