Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 476
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - पावमानं काण्डम्
1
प꣡रि꣢ प्रि꣣या꣢ दि꣣वः꣢ क꣣वि꣡र्वया꣢꣯ꣳसि न꣣꣬प्त्यो꣢꣯र्हि꣣तः꣢ । स्वा꣣नै꣡र्या꣢ति क꣣वि꣡क्र꣢तुः ॥४७६॥
स्वर सहित पद पाठप꣡रि꣢꣯ । प्रि꣣या꣢ । दि꣣वः꣢ । क꣣विः꣢ । व꣡याँ꣢꣯सि । न꣣प्त्योः꣢ । हि꣣तः꣢ । स्वा꣣नैः । या꣣ति । कवि꣡क्र꣢तुः । क꣣वि꣢ । क्र꣣तुः ॥४७६॥
स्वर रहित मन्त्र
परि प्रिया दिवः कविर्वयाꣳसि नप्त्योर्हितः । स्वानैर्याति कविक्रतुः ॥४७६॥
स्वर रहित पद पाठ
परि । प्रिया । दिवः । कविः । वयाँसि । नप्त्योः । हितः । स्वानैः । याति । कविक्रतुः । कवि । क्रतुः ॥४७६॥
सामवेद - मन्त्र संख्या : 476
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 1;
Acknowledgment
भावार्थ - रसनिधी परमात्म्याचा दिव्य आनंद जेव्हा आत्म्यामध्ये व्याप्त होतो, तेव्हा आत्म्याशी संबंधित मन, बुद्धी इत्यादी जणू हर्षाने नृत्य करतात ॥१०॥
टिप्पणी -
या दशतिमध्ये परमात्मारूप पवमान सोमचे व त्याच्या आनंदरसाचे वर्णन असल्यामुळे व पूर्व दशतिमध्येही इंद्र, सूर्य, अग्नी, पवमान इत्यादी नावांनी परमात्म्याचे वर्णन असल्यामुळे या दशतिच्या विषयाची पूर्व दशतिबरोबर संगती आहे