Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 53
ऋषिः - विश्वामित्रो गाथिनः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
2
का꣡य꣢मानो व꣣ना꣢꣫ त्वं यन्मा꣣तॄ꣡रज꣢꣯गन्न꣣पः꣢ । न꣡ तत्ते꣢꣯ अग्ने प्र꣣मृ꣡षे꣢ नि꣣व꣡र्त꣢नं꣣ य꣢द्दू꣣रे꣢꣫ सन्नि꣣हा꣡भुवः꣢ ॥५३॥
स्वर सहित पद पाठका꣡य꣢꣯मानः । व꣣ना꣢ । त्वम् । यत् । मा꣣तॄः꣢ । अ꣡ज꣢꣯गन् । अ꣣पः꣢ । न । तत् । ते꣣ । अग्ने । प्रमृ꣡षे꣢ । प्र꣣ । मृ꣡षे꣢꣯ । नि꣣ । व꣡र्त्त꣢꣯नम् । यत् । दू꣣रे꣢ । दुः꣣ । ए꣢ । सन् । इ꣣ह꣢ । अ꣡भु꣢꣯वः ॥५३॥
स्वर रहित मन्त्र
कायमानो वना त्वं यन्मातॄरजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः ॥५३॥
स्वर रहित पद पाठ
कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः । न । तत् । ते । अग्ने । प्रमृषे । प्र । मृषे । नि । वर्त्तनम् । यत् । दूरे । दुः । ए । सन् । इह । अभुवः ॥५३॥
सामवेद - मन्त्र संख्या : 53
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 5;
Acknowledgment
भावार्थ - ज्याने परमात्म्याचा साक्षात्कार केलेला आहे, अशा माणसाने बेसावधतेत त्याचे विस्मरण झाल्यावर काढलेले उद्गार - हे देव! पूर्वी तू सदैव माझा आत्मा, मन, बुद्धी इत्यादीमध्ये प्रदीप्त होतास; पण आता हे दु:ख आहे, की जलात विझलेल्या भौतिक अग्नीप्रमाणे शांत आहेस. तुझी माझ्याबाबत ही उदासीनता मी सहन करू शकत नाही. कृपा करून प्रसुप्तावस्था सोडून पूर्वीप्रमाणे माझ्यामध्ये प्रदीप्त हो ॥९॥
इस भाष्य को एडिट करें