Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 595
ऋषिः - श्रुतकक्ष आङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - आरण्यं काण्डम्
1

त्व꣢मे꣣त꣡द꣢धारयः कृ꣣ष्णा꣢सु꣣ रो꣡हि꣢णीषु च । प꣡रु꣢ष्णीषु꣣ रु꣢श꣣त्प꣡यः꣢ ॥५९५॥

स्वर सहित पद पाठ

त्व꣢म् । ए꣣त꣢त् । अ꣣धारयः । कृष्णा꣡सु꣢ । रो꣡हि꣢꣯णीषु । च꣣ । प꣡रु꣢꣯ष्णीषु । रु꣡श꣢꣯त् । प꣡यः꣢꣯ ॥५९५॥


स्वर रहित मन्त्र

त्वमेतदधारयः कृष्णासु रोहिणीषु च । परुष्णीषु रुशत्पयः ॥५९५॥


स्वर रहित पद पाठ

त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च । परुष्णीषु । रुशत् । पयः ॥५९५॥

सामवेद - मन्त्र संख्या : 595
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 6; खण्ड » 2;
Acknowledgment

भावार्थ - परमेश्वराचे हे कौशल्य आहे की तो विविध रंगांच्या गाईंमध्ये पांढरे दूध, नद्यांमध्ये उज्ज्वल जल, शरीरातील नाड्यांमध्ये निळे व लाल रक्त व कृष्ण पक्ष व शुक्ल पक्षाच्या रात्रीमध्ये दवबिंदूरूपी जल उत्पन्न करतो ॥१॥

इस भाष्य को एडिट करें
Top