Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 60
ऋषिः - उत्कीलः कात्यः
देवता - अग्निः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - आग्नेयं काण्डम्
1
अ꣣य꣢म꣣ग्निः꣢ सु꣣वी꣢र्य꣣स्ये꣢शे꣣ हि꣡ सौभ꣢꣯गस्य । रा꣡य꣣ ई꣢शे स्वप꣣त्य꣢स्य꣣ गो꣡म꣢त꣣ ई꣡शे꣢ वृत्र꣣ह꣡था꣢नाम् ॥६०॥
स्वर सहित पद पाठअ꣣य꣢म् । अ꣣ग्निः꣢ । सु꣣वी꣡र्य꣣स्य । सु꣣ । वी꣡र्य꣢꣯स्य । ई꣡शे꣢꣯ । हि । सौ꣡भ꣢꣯गस्य । सौ । भ꣣गस्य । रायः꣢ । ई꣣शे । स्वपत्य꣡स्य꣣ । सु꣣ । अपत्य꣡स्य꣢ । गो꣡म꣢꣯तः । ई꣡शे꣢꣯ । वृ꣣त्रह꣡था꣢नाम् । वृ꣣त्र । ह꣡था꣢꣯नाम् ॥६०॥
स्वर रहित मन्त्र
अयमग्निः सुवीर्यस्येशे हि सौभगस्य । राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥६०॥
स्वर रहित पद पाठ
अयम् । अग्निः । सुवीर्यस्य । सु । वीर्यस्य । ईशे । हि । सौभगस्य । सौ । भगस्य । रायः । ईशे । स्वपत्यस्य । सु । अपत्यस्य । गोमतः । ईशे । वृत्रहथानाम् । वृत्र । हथानाम् ॥६०॥
सामवेद - मन्त्र संख्या : 60
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 6;
Acknowledgment
भावार्थ - जसा राजा आपल्या राष्ट्रभूमीचा व राष्ट्रभूमीत विद्यमान धन, धान्य, वीर पुरुष इत्यादींचा व गाय इत्यादी पशूंचा अधीश्वर असतो, तसेच परमेश्वर संपूर्ण भौतिक व आध्यात्मिक धनाचा अधीश्वर आहे. तोच शारीरिक बल, आत्मिक बल, धृती, धर्म, कीर्ती, श्री, ज्ञान, वैराग्य, श्रेष्ठ संतान, गाय, भूमी, सूर्य व वेदवाणी आम्हाला प्रदान करतो. तोच जीवनाच्या विनाशकारी पापांपासून आमचे रक्षण करतो त्यासाठी त्याला आम्ही खूप खूप धन्यवाद दिले पाहिजे. ॥६॥
इस भाष्य को एडिट करें