Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 658
ऋषिः - शतं वैखानसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

अ꣢च्छा꣣ को꣡शं꣢ मधु꣣श्चु꣢त꣣म꣡सृ꣢ग्रं꣣ वा꣡रे꣢ अ꣣व्य꣡ये꣢ । अ꣡वा꣢वशन्त धी꣣त꣡यः꣢ ॥६५८॥

स्वर सहित पद पाठ

अ꣡च्छ꣢꣯ । को꣡श꣢꣯म् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् । अ꣡सृ꣢꣯ग्रम् । वा꣡रे꣢꣯ । अ꣣व्य꣡ये꣣ । अ꣡वा꣢꣯वशन्त । धी꣣त꣡यः꣢ ॥६५८॥


स्वर रहित मन्त्र

अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशन्त धीतयः ॥६५८॥


स्वर रहित पद पाठ

अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् । असृग्रम् । वारे । अव्यये । अवावशन्त । धीतयः ॥६५८॥

सामवेद - मन्त्र संख्या : 658
(कौथुम) उत्तरार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 1; खण्ड » 1; सूक्त » 3; मन्त्र » 2
Acknowledgment

भावार्थ - जसा सोम औषधी रस चाळणीने चाळून द्रोणकलशात घेतला जातो, तसेच ब्रह्मानंद रस आत्म्याच्या माध्यमाने मन, बुद्धी इत्यादीमध्ये प्रविष्ट केले पाहिजेत, ज्यामुळे आमचे दर्शन, श्रवण, मनन, निदिध्यासन इत्यादी सर्व व्यवहार ब्रह्मानंदमय व्हावेत ॥२॥

इस भाष्य को एडिट करें
Top