Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 777
ऋषिः - जमदग्निर्भार्गवः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

तु꣢भ्ये꣣मा꣡ भुव꣢꣯ना कवे महि꣣म्ने꣡ सो꣢म तस्थिरे । तु꣡भ्यं꣢ धावन्ति धे꣣न꣡वः꣢ ॥७७७॥

स्वर सहित पद पाठ

तु꣡भ्य꣢꣯ । इ꣡मा꣢ । भु꣡व꣢꣯ना । क꣣वे । महिम्ने꣢ । सो꣣म । तस्थिरे । तु꣡भ्य꣢꣯म् । धा꣣वन्ति । धेन꣡वः꣢ ॥७७७॥


स्वर रहित मन्त्र

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे । तुभ्यं धावन्ति धेनवः ॥७७७॥


स्वर रहित पद पाठ

तुभ्य । इमा । भुवना । कवे । महिम्ने । सोम । तस्थिरे । तुभ्यम् । धावन्ति । धेनवः ॥७७७॥

सामवेद - मन्त्र संख्या : 777
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

भावार्थ - या विशाल ब्रह्मांडात सूर्य, चन्द्र, तारे, ऋतू, नद्या, समुद्र, मेघ, गाई, घोडे, माणसे, मंगळ, बुध-गुरू इत्यादी ग्रह हे सर्व परमेश्वराच्या महिमेचे गान गात आहेत. ॥३॥

इस भाष्य को एडिट करें
Top