Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 783
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
1
अ꣢श्वो꣣ न꣡ च꣢क्रदो꣣ वृ꣢षा꣣ सं꣡ गा इ꣢꣯न्दो꣣ स꣡मर्व꣢꣯तः । वि꣡ नो꣢ रा꣣ये꣡ दुरो꣢꣯ वृधि ॥७८३॥
स्वर सहित पद पाठअ꣡श्वः꣢꣯ । न । च꣣क्रदः । वृ꣡षा꣢꣯ । सम् । गाः । इ꣣न्दो । स꣢म् । अ꣡र्व꣢꣯तः । वि । नः꣣ । राये꣢ । दु꣡रः꣢꣯ । वृ꣣धि ॥७८३॥
स्वर रहित मन्त्र
अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः । वि नो राये दुरो वृधि ॥७८३॥
स्वर रहित पद पाठ
अश्वः । न । चक्रदः । वृषा । सम् । गाः । इन्दो । सम् । अर्वतः । वि । नः । राये । दुरः । वृधि ॥७८३॥
सामवेद - मन्त्र संख्या : 783
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
भावार्थ - जगदीश्वर सर्वांच्या हृदयात स्थित राहून सत्प्रेरणा देतो. आचार्य विद्यागृहात स्थित राहून शिष्यांना उपदेश करतो व राजा राष्ट्रात स्थित राहून राजनियम उद्घोषित करतो. ते सर्व यथायोग्य दीर्घायुष्य, प्राण, प्रजा, पशू, कीर्ती, धन, ब्रह्मवर्चस इत्यादी प्रदान करतात व मार्गातील विघ्नबाधा दूर करतात. ॥३॥
इस भाष्य को एडिट करें