Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 786
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

आ꣡ प꣢वस्व सु꣣वी꣢र्यं꣣ म꣡न्द꣢मानः स्वायुध । इ꣣हो꣡ ष्वि꣢न्द꣣वा꣡ ग꣢हि ॥७८६॥

स्वर सहित पद पाठ

आ꣢ । प꣣वस्व । सुवी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । म꣡न्द꣢꣯मानः । स्वा꣣युध । सु । आयुध । इ꣢ह । उ꣣ । सु꣢ । इ꣣न्दो । आ꣢ । ग꣣हि ॥७८६॥


स्वर रहित मन्त्र

आ पवस्व सुवीर्यं मन्दमानः स्वायुध । इहो ष्विन्दवा गहि ॥७८६॥


स्वर रहित पद पाठ

आ । पवस्व । सुवीर्यम् । सु । वीर्यम् । मन्दमानः । स्वायुध । सु । आयुध । इह । उ । सु । इन्दो । आ । गहि ॥७८६॥

सामवेद - मन्त्र संख्या : 786
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 3; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment

भावार्थ - जसा परमात्मा आपल्या उपासकांना हार्दिक निवेदन ऐकवून सज्जनांना उत्साहित करतो व दुर्जनांना दण्डित करतो, तसेच राजाने राष्ट्रवासियांचे निवेदन ऐकून प्रजेला रक्षित व उत्साहित करावे व पापी शत्रूंना बंदूके, तोफ, आकाशीय शस्त्रे इत्यादी शस्त्रांस्त्रांनी नष्ट करावे ॥३॥

इस भाष्य को एडिट करें
Top