Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 843
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

पु꣣नानो꣢ दे꣣व꣡वी꣢तय꣣ इ꣡न्द्र꣢स्य याहि निष्कृ꣣त꣢म् । द्यु꣣तानो꣢ वा꣣जि꣡भि꣢र्हि꣣तः꣢ ॥८४३॥

स्वर सहित पद पाठ

पु꣣ना꣢नः । दे꣣व꣢वी꣢तये । दे꣣व꣢ । वी꣣तये । इ꣡न्द्र꣢꣯स्य । या꣣हि । निष्कृत꣢म् । निः꣣ । कृत꣢म् । द्यु꣣ता꣢नः । वा꣣जि꣡भिः꣢ । हि꣣तः꣢ ॥८४३॥


स्वर रहित मन्त्र

पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् । द्युतानो वाजिभिर्हितः ॥८४३॥


स्वर रहित पद पाठ

पुनानः । देववीतये । देव । वीतये । इन्द्रस्य । याहि । निष्कृतम् । निः । कृतम् । द्युतानः । वाजिभिः । हितः ॥८४३॥

सामवेद - मन्त्र संख्या : 843
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 4; मन्त्र » 3
Acknowledgment

भावार्थ - विद्यार्थ्यानी गुरुकुलमध्ये ब्रह्मचर्यपूर्वक विधीनुसार वेद इत्यादी शास्त्रे शिकावीत. सदाचाराचे शिक्षण घ्यावे व योगाभ्यासाने आध्यात्मिक उन्नती करावी. समावर्तनानंतर बाहेर पडल्यावर अध्ययन केलेल्या विद्येचा सर्व ठिकाणी प्रचार करावा. ॥३॥

इस भाष्य को एडिट करें
Top