Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 852
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - मरुत इन्द्रश्च छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
1

वी꣣डु꣡ चि꣢दारुज꣣त्नुभि꣣र्गु꣡हा꣢ चिदिन्द्र꣣ व꣡ह्नि꣢भिः । अ꣡वि꣢न्द उ꣣स्रि꣢या꣣ अ꣡नु꣢ ॥८५२॥

स्वर सहित पद पाठ

वी꣣डु꣢ । चि꣣त् । आरुजत्नु꣡भिः꣢ । आ꣣ । रुजत्नु꣡भिः꣢ । गु꣡हा꣢꣯ । चि꣡त् । इन्द्र । व꣡ह्नि꣢꣯भिः । अ꣡वि꣢꣯न्दः । उ꣣स्रि꣡याः꣢ । उ꣣ । स्रि꣡याः꣢꣯ । अ꣡नु꣢꣯ ॥८५२॥


स्वर रहित मन्त्र

वीडु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः । अविन्द उस्रिया अनु ॥८५२॥


स्वर रहित पद पाठ

वीडु । चित् । आरुजत्नुभिः । आ । रुजत्नुभिः । गुहा । चित् । इन्द्र । वह्निभिः । अविन्दः । उस्रियाः । उ । स्रियाः । अनु ॥८५२॥

सामवेद - मन्त्र संख्या : 852
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 2; सूक्त » 3; मन्त्र » 3
Acknowledgment

भावार्थ - जसा मेघ सूर्य किरणांना झाकून टाकतो, तसेच परमात्मरूपी सूर्यापासून निघणाऱ्या तेज किरणांना योगमार्गात उपस्थित असणारी विघ्ने झाकून टाकतात. प्राणायामाच्या साह्याने त्या विघ्नांना परास्त करता येते. ॥३॥

इस भाष्य को एडिट करें
Top