Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 88
ऋषिः - पूरुरात्रेयः
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम - आग्नेयं काण्डम्
1
बृ꣣हद्व꣢꣫यो꣣ हि꣢ भा꣣न꣡वेऽर्चा꣢꣯ दे꣣वा꣢या꣣ग्न꣡ये꣢ । यं꣢ मि꣣त्रं꣡ न प्रश꣢꣯स्तये꣣ म꣡र्ता꣢सो दधि꣣रे꣢ पु꣣रः꣢ ॥८८॥
स्वर सहित पद पाठबृ꣣ह꣢त् । व꣡यः꣢꣯ । हि । भा꣣न꣡वे꣢ । अ꣡र्च꣢꣯ । दे꣣वा꣡य꣢ । अ꣣ग्न꣡ये꣢ । यम् । मि꣣त्र꣢म् । मि꣣ । त्रं꣢ । न । प्र꣡श꣢꣯स्तये । प्र । श꣣स्तये । म꣡र्ता꣢꣯सः । द꣣धिरे꣢ । पु꣣रः꣢ । ॥८८॥
स्वर रहित मन्त्र
बृहद्वयो हि भानवेऽर्चा देवायाग्नये । यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः ॥८८॥
स्वर रहित पद पाठ
बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये । यम् । मित्रम् । मि । त्रं । न । प्रशस्तये । प्र । शस्तये । मर्तासः । दधिरे । पुरः । ॥८८॥
सामवेद - मन्त्र संख्या : 88
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 9;
Acknowledgment
भावार्थ - जे जगाचे नेते, उत्कृष्ट ज्ञानी, सदाचार-प्रेमी महान लोक असतात, ते सदैव परमात्म्याला समोर ठेवून त्याच्यापासून शुभ प्रेरणा प्राप्त करून सर्व काम करतात. ज्यामुळे त्यांची प्रशंसा व ख्याती सर्वत्र पसरते, तसेच स्त्री-पुरुषांनो, तुम्हीही संपूर्ण आयु दिव्य गुणकर्मयुक्त, ज्योतिष्मान परमात्म्याला समर्पित करून त्याच्या प्रेरणेने कर्तव्य कर्मांमध्ये बुद्धी वापरून संसारात प्रशंसा प्राप्त करा. ॥८॥
इस भाष्य को एडिट करें