Loading...
अथर्ववेद > काण्ड 16 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 5/ मन्त्र 1
    सूक्त - दुःस्वप्ननासन देवता - विराट् गायत्री छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    वि॒द्म ते॑स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः ॥

    स्वर सहित पद पाठ

    वि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । ग्राह्या॑: । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: ॥५.१॥


    स्वर रहित मन्त्र

    विद्म तेस्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः ॥

    स्वर रहित पद पाठ

    विद्म । ते । स्वप्न । जनित्रम् । ग्राह्या: । पुत्र: । असि । यमस्य । करण: ॥५.१॥

    अथर्ववेद - काण्ड » 16; सूक्त » 5; मन्त्र » 1
    Top