Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 20
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ये अत्र॑यो॒अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः। दक्षि॑णावन्तः सु॒कृतो॒ यउ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥

    स्वर सहित पद पाठ

    ये । अत्र॑य: । अङ्गि॑रस: । नव॑ऽग्वा: । इ॒ष्टऽव॑न्त: । रा॒ति॒ऽसाच॑: । दधा॑ना: । दक्षि॑णाऽवन्त: । सुऽकृत॑: । ये । ऊं॒ इति॑ । स्थ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥३.२०॥


    स्वर रहित मन्त्र

    ये अत्रयोअङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः। दक्षिणावन्तः सुकृतो यउ स्थासद्यास्मिन्बर्हिषि मादयध्वम् ॥

    स्वर रहित पद पाठ

    ये । अत्रय: । अङ्गिरस: । नवऽग्वा: । इष्टऽवन्त: । रातिऽसाच: । दधाना: । दक्षिणाऽवन्त: । सुऽकृत: । ये । ऊं इति । स्थ । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥३.२०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 20

    Translation -
    May in our Yajna be delightened those amongst you, O elders, who are free from three pains, who are shining like flames, who are compitent in all dexterities, who are pleadged to yajnas, who are benevolent, who are experienced and who supporting all are righteous.

    इस भाष्य को एडिट करें
    Top