Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 1
    सूक्त - यम, मन्त्रोक्त देवता - अथर्वा छन्दः - भुरिक् त्रिष्टुप् सूक्तम् - पितृमेध सूक्त

    आ रो॑हत॒जनि॑त्रीं जातवेदसः पितृ॒याणैः॒ सं व॒ आ रो॑हयामि। अवा॑ड्ढ॒व्येषि॒तो ह॑व्यवा॒हई॑जा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के ॥

    स्वर सहित पद पाठ

    आ । रो॒ह॒त॒ । जनि॑त्रीम् । जा॒तऽवे॑दस: । पि॒तृऽयानै॑: । सम् । व॒: । आ । रो॒ह॒या॒मि॒ । अवा॑ट् । ह॒व्या । इ॒षि॒त: । ह॒व्य॒ऽवाह॑: । ई॒जा॒नम् । यु॒क्ता: । सु॒ऽकृता॑म् । ध॒त्त॒ ।लो॒के ॥४.१॥


    स्वर रहित मन्त्र

    आ रोहतजनित्रीं जातवेदसः पितृयाणैः सं व आ रोहयामि। अवाड्ढव्येषितो हव्यवाहईजानं युक्ताः सुकृतां धत्त लोके ॥

    स्वर रहित पद पाठ

    आ । रोहत । जनित्रीम् । जातऽवेदस: । पितृऽयानै: । सम् । व: । आ । रोहयामि । अवाट् । हव्या । इषित: । हव्यऽवाह: । ईजानम् । युक्ता: । सुऽकृताम् । धत्त ।लोके ॥४.१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 1

    Translation -
    Let these fires rise to their mother cause, the heavenly region. I, the priest (conducting Yajna) make these fires rise up through the media and means adopted by our living fore- fathers. This oblation-carrying fire favorable to (Yajmanas) bears the oblatilions offered and being hornessed the becomes the means of establishing the performer of Yajna in the state of the doers of good acts,

    इस भाष्य को एडिट करें
    Top