Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 25/ मन्त्र 1
अश्रा॑न्तस्य त्वा॒ मन॑सा यु॒नज्मि॑ प्रथ॒मस्य॑ च। उत्कू॑लमुद्व॒हो भ॑वो॒दुह्य॒ प्रति॑ धावतात् ॥
स्वर सहित पद पाठअश्रा॑न्तस्य। त्वा॒। मन॑सा। यु॒नज्मि॑। प्र॒थ॒मस्य॑। च॒। उत्ऽकू॑लम्। उ॒त्ऽव॒हः। भ॒व॒। उ॒त्ऽउह्य॑। प्रति॑। धा॒व॒ता॒त् ॥२५.१॥
स्वर रहित मन्त्र
अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च। उत्कूलमुद्वहो भवोदुह्य प्रति धावतात् ॥
स्वर रहित पद पाठअश्रान्तस्य। त्वा। मनसा। युनज्मि। प्रथमस्य। च। उत्ऽकूलम्। उत्ऽवहः। भव। उत्ऽउह्य। प्रति। धावतात् ॥२५.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 25; मन्त्र » 1
Translation -
O mighty man, I yoke you (with the tremendous job of ruling the subject) with the spirit of the man indefatigable ever and first in the rank. You, the bearer of this responsibility over-coming the mount of difficulties and you advance on your path with speed bearing this heavy weight.