Loading...
अथर्ववेद > काण्ड 2 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 25/ मन्त्र 4
    सूक्त - चातनः देवता - वनस्पतिः पृश्नपर्णी छन्दः - भुरिगनुष्टुप् सूक्तम् - पृश्नपर्णी सूक्त

    गि॒रिमे॑नाँ॒ आ वे॑शय॒ कण्वा॑ञ्जीवित॒योप॑नान्। तांस्त्वं दे॑वि॒ पृश्नि॑पर्ण्य॒ग्निरि॑वानु॒दह॑न्निहि ॥

    स्वर सहित पद पाठ

    गि॒रिम् । ए॒ना॒न् । आ । वे॒श॒य॒ । कण्वा॑न् । जी॒वि॒त॒ऽयोप॑नान् । तान् । त्वम् । दे॒व‍ि॒ । पृ॒श्नि॒ऽप॒र्णि॒ । अ॒ग्नि:ऽइ॑व । अ॒नु॒ऽदह॑न् । इ॒हि॒ ॥२५.४॥


    स्वर रहित मन्त्र

    गिरिमेनाँ आ वेशय कण्वाञ्जीवितयोपनान्। तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्निहि ॥

    स्वर रहित पद पाठ

    गिरिम् । एनान् । आ । वेशय । कण्वान् । जीवितऽयोपनान् । तान् । त्वम् । देव‍ि । पृश्निऽपर्णि । अग्नि:ऽइव । अनुऽदहन् । इहि ॥२५.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 25; मन्त्र » 4

    Translation -
    Let the wonderful Prishniparni drive away these fatal disease germs to mountains and let it be effective on them like the fire which catches the combustible thing in this world.

    इस भाष्य को एडिट करें
    Top