अथर्ववेद - काण्ड 20/ सूक्त 140/ मन्त्र 2
आ नू॒नम॒श्विनो॒रृषि॒ स्तोमं॑ चिकेत वा॒मया॑। आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥
स्वर सहित पद पाठआ । नू॒नम् । अ॒श्विनो॑: । ऋषि॑: । स्तोम॑म् । चि॒के॒त॒ । वा॒मया॑ ॥ आ । सोम॑म् । मधु॑मत्ऽतमम् । घ॒र्मम् । सि॒ञ्चा॒त् । अथ॑र्वणि ॥१४०.२॥
स्वर रहित मन्त्र
आ नूनमश्विनोरृषि स्तोमं चिकेत वामया। आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥
स्वर रहित पद पाठआ । नूनम् । अश्विनो: । ऋषि: । स्तोमम् । चिकेत । वामया ॥ आ । सोमम् । मधुमत्ऽतमम् । घर्मम् । सिञ्चात् । अथर्वणि ॥१४०.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 140; मन्त्र » 2
Translation -
The seer with his praiseworthy knowledge thinks upon the praise of these physician and surgeon. He pours upon the man of firm conviction, the luminous most sweet knowledge.