अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 1
सूक्त - मृगारः
देवता - इन्द्रः
छन्दः - शक्वरीगर्भा पुरःशक्वरी त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
इन्द्र॑स्य मन्महे॒ शश्व॒दिद॑स्य मन्महे वृत्र॒घ्न स्तोमा॒ उप॑ मे॒म आगुः॑। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मेति॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठइन्द्र॑स्य । म॒न्म॒हे॒ । शश्व॑त् । इत् । अ॒स्य॒ । म॒न्म॒हे॒ । वृ॒त्र॒ऽघ्न: । स्तोमा॑: । उप॑ । मा॒ । इ॒मे । आ । अ॒गु॒: । य: । दा॒शुष॑: । सु॒ऽकृत॑: । हव॑म् । एति॑ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.१॥
स्वर रहित मन्त्र
इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः। यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठइन्द्रस्य । मन्महे । शश्वत् । इत् । अस्य । मन्महे । वृत्रऽघ्न: । स्तोमा: । उप । मा । इमे । आ । अगु: । य: । दाशुष: । सुऽकृत: । हवम् । एति । स: । न: । मुञ्चतु । अंहस: ॥२४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 1
Translation -
I ponder over the properties of Indra, the electricity and I consider this electricity perpetually. All these expressions of the praise of this Indra come to me. It is this Indra that moves into the roar of cloud which release rainy water and which through rainfall serves; the good of people. Let it be the source of driving away grief and troubles from us.