अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 1
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म्। विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ॥
स्वर सहित पद पाठआ । इ॒हि॒ । जी॒वम् । त्राय॑माणम् । पर्व॑तस्य । अ॒सि॒ । अक्ष्य॑म् । विश्वे॑भि: । दे॒वै: । द॒त्तम् । प॒रि॒ऽधि: । जीव॑नाय । कम् ॥९.१॥
स्वर रहित मन्त्र
एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम्। विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥
स्वर रहित पद पाठआ । इहि । जीवम् । त्रायमाणम् । पर्वतस्य । असि । अक्ष्यम् । विश्वेभि: । देवै: । दत्तम् । परिऽधि: । जीवनाय । कम् ॥९.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 1
Translation -
This Anjanam, the eye ointment is obtained from mountain and it is the useful curative for eyes. Giving protection to life this eye balm is a gift bestowed upon mankind by all the physical forces and it is a happy protection to man like wall or fence.