Loading...
अथर्ववेद > काण्ड 5 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 19/ मन्त्र 3
    सूक्त - मयोभूः देवता - ब्रह्मगवी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मगवी सूक्त

    ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न्ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे। अ॒स्नस्ते॒ मध्ये॑ कु॒ल्यायाः॒ केशा॒न्खाद॑न्त आसते ॥

    स्वर सहित पद पाठ

    ये । ब्रा॒ह्म॒णम् । प्र॒ति॒ऽअष्ठी॑वन् । ये । वा॒ । अ॒स्मि॒न् । शु॒ल्कम् । ई॒षि॒रे । अ॒स्न: । ते । मध्ये॑ । कु॒ल्याया॑: । केशा॑न् ।खाद॑न्त: । आ॒स॒ते॒ ॥१९.३॥


    स्वर रहित मन्त्र

    ये ब्राह्मणं प्रत्यष्ठीवन्ये वास्मिञ्छुल्कमीषिरे। अस्नस्ते मध्ये कुल्यायाः केशान्खादन्त आसते ॥

    स्वर रहित पद पाठ

    ये । ब्राह्मणम् । प्रतिऽअष्ठीवन् । ये । वा । अस्मिन् । शुल्कम् । ईषिरे । अस्न: । ते । मध्ये । कुल्याया: । केशान् ।खादन्त: । आसते ॥१९.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 19; मन्त्र » 3

    Translation -
    Those men who in abomination, spit on the Brahmana, the learned, those who realize undue taxes from him, sit in the stream blood consuming the dire consequences of their such deeds.

    इस भाष्य को एडिट करें
    Top