Loading...
अथर्ववेद > काण्ड 5 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 3/ मन्त्र 1
    सूक्त - बृहद्दिवोऽथर्वा देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - विजयप्रार्थना सूक्त

    ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥

    स्वर सहित पद पाठ

    मम॑ । अ॒ग्ने॒ । वर्च॑: । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑न: । त॒न्व᳡म् । पु॒षे॒म॒ ।मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑:।चत॑स्र:। त्वया॑ । अधि॑ऽअक्षेण । पृत॑ना: । ज॒ये॒म॒ ॥३.१॥


    स्वर रहित मन्त्र

    ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम। मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥

    स्वर रहित पद पाठ

    मम । अग्ने । वर्च: । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धान: । तन्वम् । पुषेम ।मह्यम् । नमन्ताम् । प्रऽदिश:।चतस्र:। त्वया । अधिऽअक्षेण । पृतना: । जयेम ॥३.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 3; मन्त्र » 1

    Translation -
    Let this fire of Yajna make strength of mine prevail in the battles, we enkindling this fire support our bodies. May the four regions of the heaven bend and bow before us. With this powerful fire we may win the combat.

    इस भाष्य को एडिट करें
    Top