Loading...
अथर्ववेद > काण्ड 5 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 9/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - वास्तोष्पतिः छन्दः - पुरस्कृतित्रिष्टुब्बृहतीगर्भा पञ्चपदातिजगती सूक्तम् - आत्मा सूक्त

    उदायु॒रुद्बल॒मुत्कृ॒तमुत्कृ॒त्यामुन्म॑नी॒षामुदि॑न्द्रि॒यम्। आयु॑ष्कृ॒दायु॑ष्पत्नी॒ स्वधा॑वन्तौ गो॒पा मे॑ स्तं गोपा॒यतं॑ मा। आ॒त्म॒सदौ॑ मे स्तं॒ मा मा॑ हिंसिष्टम् ॥

    स्वर सहित पद पाठ

    उत् । आयु॑: । उत् । बल॑म् । उत् । कृ॒तम् ।उत् । कृ॒त्याम् । उत् ।म॒नी॒षाम् । उत् । इ॒न्द्रि॒यम् । आयु॑:ऽकृत् । आयु॑ष्पत्नी॒त्यायु॑:ऽपत्नी । स्वधा॑ऽवन्तौ । गो॒पा । मे॒ । रत॒म् । गो॒पा॒यत॑म् । मा॒ । आ॒त्म॒ऽसदौ॑ । मे॒ । स्त॒म् । मा । मा॒ । हिं॒सि॒ष्ट॒म् ॥९.८॥


    स्वर रहित मन्त्र

    उदायुरुद्बलमुत्कृतमुत्कृत्यामुन्मनीषामुदिन्द्रियम्। आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा। आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥

    स्वर रहित पद पाठ

    उत् । आयु: । उत् । बलम् । उत् । कृतम् ।उत् । कृत्याम् । उत् ।मनीषाम् । उत् । इन्द्रियम् । आयु:ऽकृत् । आयुष्पत्नीत्यायु:ऽपत्नी । स्वधाऽवन्तौ । गोपा । मे । रतम् । गोपायतम् । मा । आत्मऽसदौ । मे । स्तम् । मा । मा । हिंसिष्टम् ॥९.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 9; मन्त्र » 8

    Translation -
    Let us attain life, let us attain strength. let us attain action, let us attain dexterity in art, let us attain intellect and let us attain good organs or spiritual force. Let these celestial and terrestrial elements prolong my life, protect my vitality, be my protector and guard me. Let them dwell in my body and let not harm me.

    इस भाष्य को एडिट करें
    Top