Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 73/ मन्त्र 1
सूक्त - अथर्वा
देवता - सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु। अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ॥
स्वर सहित पद पाठआ । इ॒ह । या॒तु॒ । वरु॑ण: । सोम॑: । अ॒ग्नि: । बृह॒स्पति॑: । असु॑ऽभि: । आ । इ॒ह । या॒तु॒ । अ॒स्य । श्रिय॑म् । उ॒प॒ऽसंया॑त । सर्वे॑ । उ॒ग्रस्य॑ । चे॒त्तु: । सम्ऽम॑नस: । स॒ऽजा॒ता॒: ॥७३.१॥
स्वर रहित मन्त्र
एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु। अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥
स्वर रहित पद पाठआ । इह । यातु । वरुण: । सोम: । अग्नि: । बृहस्पति: । असुऽभि: । आ । इह । यातु । अस्य । श्रियम् । उपऽसंयात । सर्वे । उग्रस्य । चेत्तु: । सम्ऽमनस: । सऽजाता: ॥७३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 73; मन्त्र » 1
Translation -
Let Varuna, well-accomplished scientist come here in this Kingdom, let soma, the man of inspiration come here in this Kingdom, let Agni, the man of effulgent Knowledge come here in this Kingdom, let Brihaspati and the man of vedic learning accompanied by the Vasus, the celibate learned persons come here in this Kingdom. O Kinsmen! unanimous come concordant to the glory of this mighty guardian of the Kingdom.