Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 1
सूक्त - अथर्वा
देवता - सामंनस्यम्, नाना देवताः, त्रिणामा
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सं वः॑ पृच्यन्तां त॒न्वः सं मनां॑सि॒ समु॑ व्र॒ता। सं वो॒ऽयं ब्रह्म॑ण॒स्पति॒र्भगः॒ सं वो॑ अजीगमत् ॥
स्वर सहित पद पाठसम् । व॒: । पृ॒च्य॒न्ता॒म् । त॒न्व᳡: । सम् । मनां॑सि । सम् । ऊं॒ इति॑ । व्र॒ता । सम् । व॒: । अ॒यम् । ब्रह्म॑ण: । पति॑: । भग॑: । सम् । व॒: । अ॒जी॒ग॒म॒त् ॥७४.१॥
स्वर रहित मन्त्र
सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता। सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत् ॥
स्वर रहित पद पाठसम् । व: । पृच्यन्ताम् । तन्व: । सम् । मनांसि । सम् । ऊं इति । व्रता । सम् । व: । अयम् । ब्रह्मण: । पति: । भग: । सम् । व: । अजीगमत् ॥७४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 1
Translation -
O men! Let your bodies be united, let your minds be unanimous in their intentions and purposes, let the man of Vedic learning keep you united and let the King make you united.