Loading...
अथर्ववेद > काण्ड 7 > सूक्त 47

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 47/ मन्त्र 1
    सूक्त - अथर्वा देवता - कुहूः छन्दः - जगती सूक्तम् - कुहू सूक्त

    कु॒हूं दे॒वीं सु॒कृतं॑ विद्म॒नाप॑सम॒स्मिन्य॒ज्ञे सु॒हवा॑ जोहवीमि। सा नो॑ र॒यिं वि॒श्ववा॑रं॒ नि य॑च्छा॒द्ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यम् ॥

    स्वर सहित पद पाठ

    कु॒हूम् । दे॒वीम् । सु॒ऽकृत॑म् । वि॒द्म॒नाऽअ॑पसम् । अ॒स्मिन् । य॒ज्ञे । सु॒ऽहवा॑ । जो॒ह॒वी॒मि॒ । सा । न॒: । र॒यिम् । वि॒श्वऽवार॑म् । नि । य॒च्छा॒त् । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य᳡म् ॥४९.१॥


    स्वर रहित मन्त्र

    कुहूं देवीं सुकृतं विद्मनापसमस्मिन्यज्ञे सुहवा जोहवीमि। सा नो रयिं विश्ववारं नि यच्छाद्ददातु वीरं शतदायमुक्थ्यम् ॥

    स्वर रहित पद पाठ

    कुहूम् । देवीम् । सुऽकृतम् । विद्मनाऽअपसम् । अस्मिन् । यज्ञे । सुऽहवा । जोहवीमि । सा । न: । रयिम् । विश्वऽवारम् । नि । यच्छात् । ददातु । वीरम् । शतऽदायम् । उक्थ्यम् ॥४९.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 47; मन्त्र » 1

    Translation -
    In this sacrifice I describe the advantages of Kuhu, the last phase of dark-night which is the occasion of performing good acts, which bears many good performances of yajna etc; and which has many praises. Let it give us the wealth possessed of all boons and praiseworthy progeny having the power to give gift to many others.

    इस भाष्य को एडिट करें
    Top