Sidebar
अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 1
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - द्विपदा विराड्गायत्री
सूक्तम् - विराट् सूक्त
तद्यस्मा॑ ए॒वं वि॒दुषे॒ऽलाबु॑नाभिषि॒ञ्चेत्प्र॒त्याह॑न्यात् ॥
स्वर सहित पद पाठतत् । यस्मै॑ । ए॒वम् । वि॒दुषे॑ । अ॒लाबु॑ना । अ॒भि॒ऽसि॒ञ्चेत् । प्र॒ति॒ऽआह॑न्यात् ॥१५.१॥
स्वर रहित मन्त्र
तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात् ॥
स्वर रहित पद पाठतत् । यस्मै । एवम् । विदुषे । अलाबुना । अभिऽसिञ्चेत् । प्रतिऽआहन्यात् ॥१५.१॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 6;
मन्त्र » 1
Translation -
So the man whosoever has this knowledge wardoff the poison if any one sprinkle the water with gourd-bottle.