अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 36
सर्वा॒न्कामा॑न्यम॒राज्ये॑ व॒शा प्र॑द॒दुषे॑ दुहे। अथा॑हु॒र्नार॑कं लो॒कं नि॑रुन्धा॒नस्य॑ याचि॒ताम् ॥
स्वर सहित पद पाठसर्वा॑न् । कामा॑न्। य॒म॒ऽराज्ये॑ । व॒शा । प्र॒ऽद॒दुषे॑ । दु॒हे॒ ।अथ॑ । आ॒हु॒: । नर॑कम् । लो॒कम् । नि॒ऽरु॒न्धा॒नस्य॑ । या॒चि॒ताम् ॥४.३६॥
स्वर रहित मन्त्र
सर्वान्कामान्यमराज्ये वशा प्रददुषे दुहे। अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥
स्वर रहित पद पाठसर्वान् । कामान्। यमऽराज्ये । वशा । प्रऽददुषे । दुहे ।अथ । आहु: । नरकम् । लोकम् । निऽरुन्धानस्य । याचिताम् ॥४.३६॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 36
भाषार्थ -
(यमराज्ये) यम नियमों का पालन कराने वाले नियन्ता राजा के राज्य में वशा अर्थात् वेदवाणी (प्रददुषे) वेदवाणी के प्रचार की स्वतन्त्रता प्रदान करने वाले के लिये (सर्वान् कामान्) सब कामनाओं का (दुहे) दोहन करती है। (अथ) और (याचिताम्) मांगी हुई को (निरुन्धानस्य) रोक देने वाले के लिये (नारकम्, लोकम्) नरक समान लोक (आहुः) कहते हैं।